Declension table of ?paśusādhana

Deva

MasculineSingularDualPlural
Nominativepaśusādhanaḥ paśusādhanau paśusādhanāḥ
Vocativepaśusādhana paśusādhanau paśusādhanāḥ
Accusativepaśusādhanam paśusādhanau paśusādhanān
Instrumentalpaśusādhanena paśusādhanābhyām paśusādhanaiḥ paśusādhanebhiḥ
Dativepaśusādhanāya paśusādhanābhyām paśusādhanebhyaḥ
Ablativepaśusādhanāt paśusādhanābhyām paśusādhanebhyaḥ
Genitivepaśusādhanasya paśusādhanayoḥ paśusādhanānām
Locativepaśusādhane paśusādhanayoḥ paśusādhaneṣu

Compound paśusādhana -

Adverb -paśusādhanam -paśusādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria