Declension table of ?paśusaṅkhya

Deva

NeuterSingularDualPlural
Nominativepaśusaṅkhyam paśusaṅkhye paśusaṅkhyāni
Vocativepaśusaṅkhya paśusaṅkhye paśusaṅkhyāni
Accusativepaśusaṅkhyam paśusaṅkhye paśusaṅkhyāni
Instrumentalpaśusaṅkhyena paśusaṅkhyābhyām paśusaṅkhyaiḥ
Dativepaśusaṅkhyāya paśusaṅkhyābhyām paśusaṅkhyebhyaḥ
Ablativepaśusaṅkhyāt paśusaṅkhyābhyām paśusaṅkhyebhyaḥ
Genitivepaśusaṅkhyasya paśusaṅkhyayoḥ paśusaṅkhyānām
Locativepaśusaṅkhye paśusaṅkhyayoḥ paśusaṅkhyeṣu

Compound paśusaṅkhya -

Adverb -paśusaṅkhyam -paśusaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria