Declension table of ?paśurūpa

Deva

NeuterSingularDualPlural
Nominativepaśurūpam paśurūpe paśurūpāṇi
Vocativepaśurūpa paśurūpe paśurūpāṇi
Accusativepaśurūpam paśurūpe paśurūpāṇi
Instrumentalpaśurūpeṇa paśurūpābhyām paśurūpaiḥ
Dativepaśurūpāya paśurūpābhyām paśurūpebhyaḥ
Ablativepaśurūpāt paśurūpābhyām paśurūpebhyaḥ
Genitivepaśurūpasya paśurūpayoḥ paśurūpāṇām
Locativepaśurūpe paśurūpayoḥ paśurūpeṣu

Compound paśurūpa -

Adverb -paśurūpam -paśurūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria