Declension table of ?paśurakṣin

Deva

MasculineSingularDualPlural
Nominativepaśurakṣī paśurakṣiṇau paśurakṣiṇaḥ
Vocativepaśurakṣin paśurakṣiṇau paśurakṣiṇaḥ
Accusativepaśurakṣiṇam paśurakṣiṇau paśurakṣiṇaḥ
Instrumentalpaśurakṣiṇā paśurakṣibhyām paśurakṣibhiḥ
Dativepaśurakṣiṇe paśurakṣibhyām paśurakṣibhyaḥ
Ablativepaśurakṣiṇaḥ paśurakṣibhyām paśurakṣibhyaḥ
Genitivepaśurakṣiṇaḥ paśurakṣiṇoḥ paśurakṣiṇām
Locativepaśurakṣiṇi paśurakṣiṇoḥ paśurakṣiṣu

Compound paśurakṣi -

Adverb -paśurakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria