Declension table of ?paśurakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepaśurakṣaṇam paśurakṣaṇe paśurakṣaṇāni
Vocativepaśurakṣaṇa paśurakṣaṇe paśurakṣaṇāni
Accusativepaśurakṣaṇam paśurakṣaṇe paśurakṣaṇāni
Instrumentalpaśurakṣaṇena paśurakṣaṇābhyām paśurakṣaṇaiḥ
Dativepaśurakṣaṇāya paśurakṣaṇābhyām paśurakṣaṇebhyaḥ
Ablativepaśurakṣaṇāt paśurakṣaṇābhyām paśurakṣaṇebhyaḥ
Genitivepaśurakṣaṇasya paśurakṣaṇayoḥ paśurakṣaṇānām
Locativepaśurakṣaṇe paśurakṣaṇayoḥ paśurakṣaṇeṣu

Compound paśurakṣaṇa -

Adverb -paśurakṣaṇam -paśurakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria