Declension table of ?paśuprāyaścitta

Deva

NeuterSingularDualPlural
Nominativepaśuprāyaścittam paśuprāyaścitte paśuprāyaścittāni
Vocativepaśuprāyaścitta paśuprāyaścitte paśuprāyaścittāni
Accusativepaśuprāyaścittam paśuprāyaścitte paśuprāyaścittāni
Instrumentalpaśuprāyaścittena paśuprāyaścittābhyām paśuprāyaścittaiḥ
Dativepaśuprāyaścittāya paśuprāyaścittābhyām paśuprāyaścittebhyaḥ
Ablativepaśuprāyaścittāt paśuprāyaścittābhyām paśuprāyaścittebhyaḥ
Genitivepaśuprāyaścittasya paśuprāyaścittayoḥ paśuprāyaścittānām
Locativepaśuprāyaścitte paśuprāyaścittayoḥ paśuprāyaścitteṣu

Compound paśuprāyaścitta -

Adverb -paśuprāyaścittam -paśuprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria