Declension table of ?paśupatiśāstra

Deva

NeuterSingularDualPlural
Nominativepaśupatiśāstram paśupatiśāstre paśupatiśāstrāṇi
Vocativepaśupatiśāstra paśupatiśāstre paśupatiśāstrāṇi
Accusativepaśupatiśāstram paśupatiśāstre paśupatiśāstrāṇi
Instrumentalpaśupatiśāstreṇa paśupatiśāstrābhyām paśupatiśāstraiḥ
Dativepaśupatiśāstrāya paśupatiśāstrābhyām paśupatiśāstrebhyaḥ
Ablativepaśupatiśāstrāt paśupatiśāstrābhyām paśupatiśāstrebhyaḥ
Genitivepaśupatiśāstrasya paśupatiśāstrayoḥ paśupatiśāstrāṇām
Locativepaśupatiśāstre paśupatiśāstrayoḥ paśupatiśāstreṣu

Compound paśupatiśāstra -

Adverb -paśupatiśāstram -paśupatiśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria