Declension table of ?paśupatinagara

Deva

NeuterSingularDualPlural
Nominativepaśupatinagaram paśupatinagare paśupatinagarāṇi
Vocativepaśupatinagara paśupatinagare paśupatinagarāṇi
Accusativepaśupatinagaram paśupatinagare paśupatinagarāṇi
Instrumentalpaśupatinagareṇa paśupatinagarābhyām paśupatinagaraiḥ
Dativepaśupatinagarāya paśupatinagarābhyām paśupatinagarebhyaḥ
Ablativepaśupatinagarāt paśupatinagarābhyām paśupatinagarebhyaḥ
Genitivepaśupatinagarasya paśupatinagarayoḥ paśupatinagarāṇām
Locativepaśupatinagare paśupatinagarayoḥ paśupatinagareṣu

Compound paśupatinagara -

Adverb -paśupatinagaram -paśupatinagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria