Declension table of paśupati

Deva

MasculineSingularDualPlural
Nominativepaśupatiḥ paśupatī paśupatayaḥ
Vocativepaśupate paśupatī paśupatayaḥ
Accusativepaśupatim paśupatī paśupatīn
Instrumentalpaśupatinā paśupatibhyām paśupatibhiḥ
Dativepaśupataye paśupatibhyām paśupatibhyaḥ
Ablativepaśupateḥ paśupatibhyām paśupatibhyaḥ
Genitivepaśupateḥ paśupatyoḥ paśupatīnām
Locativepaśupatau paśupatyoḥ paśupatiṣu

Compound paśupati -

Adverb -paśupati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria