Declension table of ?paśupalvala

Deva

NeuterSingularDualPlural
Nominativepaśupalvalam paśupalvale paśupalvalāni
Vocativepaśupalvala paśupalvale paśupalvalāni
Accusativepaśupalvalam paśupalvale paśupalvalāni
Instrumentalpaśupalvalena paśupalvalābhyām paśupalvalaiḥ
Dativepaśupalvalāya paśupalvalābhyām paśupalvalebhyaḥ
Ablativepaśupalvalāt paśupalvalābhyām paśupalvalebhyaḥ
Genitivepaśupalvalasya paśupalvalayoḥ paśupalvalānām
Locativepaśupalvale paśupalvalayoḥ paśupalvaleṣu

Compound paśupalvala -

Adverb -paśupalvalam -paśupalvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria