Declension table of ?paśupāla

Deva

NeuterSingularDualPlural
Nominativepaśupālam paśupāle paśupālāni
Vocativepaśupāla paśupāle paśupālāni
Accusativepaśupālam paśupāle paśupālāni
Instrumentalpaśupālena paśupālābhyām paśupālaiḥ
Dativepaśupālāya paśupālābhyām paśupālebhyaḥ
Ablativepaśupālāt paśupālābhyām paśupālebhyaḥ
Genitivepaśupālasya paśupālayoḥ paśupālānām
Locativepaśupāle paśupālayoḥ paśupāleṣu

Compound paśupāla -

Adverb -paśupālam -paśupālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria