Declension table of ?paśupāla

Deva

MasculineSingularDualPlural
Nominativepaśupālaḥ paśupālau paśupālāḥ
Vocativepaśupāla paśupālau paśupālāḥ
Accusativepaśupālam paśupālau paśupālān
Instrumentalpaśupālena paśupālābhyām paśupālaiḥ paśupālebhiḥ
Dativepaśupālāya paśupālābhyām paśupālebhyaḥ
Ablativepaśupālāt paśupālābhyām paśupālebhyaḥ
Genitivepaśupālasya paśupālayoḥ paśupālānām
Locativepaśupāle paśupālayoḥ paśupāleṣu

Compound paśupāla -

Adverb -paśupālam -paśupālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria