Declension table of ?paśupa

Deva

MasculineSingularDualPlural
Nominativepaśupaḥ paśupau paśupāḥ
Vocativepaśupa paśupau paśupāḥ
Accusativepaśupam paśupau paśupān
Instrumentalpaśupena paśupābhyām paśupaiḥ paśupebhiḥ
Dativepaśupāya paśupābhyām paśupebhyaḥ
Ablativepaśupāt paśupābhyām paśupebhyaḥ
Genitivepaśupasya paśupayoḥ paśupānām
Locativepaśupe paśupayoḥ paśupeṣu

Compound paśupa -

Adverb -paśupam -paśupāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria