Declension table of ?paśunātha

Deva

MasculineSingularDualPlural
Nominativepaśunāthaḥ paśunāthau paśunāthāḥ
Vocativepaśunātha paśunāthau paśunāthāḥ
Accusativepaśunātham paśunāthau paśunāthān
Instrumentalpaśunāthena paśunāthābhyām paśunāthaiḥ paśunāthebhiḥ
Dativepaśunāthāya paśunāthābhyām paśunāthebhyaḥ
Ablativepaśunāthāt paśunāthābhyām paśunāthebhyaḥ
Genitivepaśunāthasya paśunāthayoḥ paśunāthānām
Locativepaśunāthe paśunāthayoḥ paśunātheṣu

Compound paśunātha -

Adverb -paśunātham -paśunāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria