Declension table of ?paśukarman

Deva

NeuterSingularDualPlural
Nominativepaśukarma paśukarmaṇī paśukarmāṇi
Vocativepaśukarman paśukarma paśukarmaṇī paśukarmāṇi
Accusativepaśukarma paśukarmaṇī paśukarmāṇi
Instrumentalpaśukarmaṇā paśukarmabhyām paśukarmabhiḥ
Dativepaśukarmaṇe paśukarmabhyām paśukarmabhyaḥ
Ablativepaśukarmaṇaḥ paśukarmabhyām paśukarmabhyaḥ
Genitivepaśukarmaṇaḥ paśukarmaṇoḥ paśukarmaṇām
Locativepaśukarmaṇi paśukarmaṇoḥ paśukarmasu

Compound paśukarma -

Adverb -paśukarma -paśukarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria