Declension table of ?paśukalpa

Deva

MasculineSingularDualPlural
Nominativepaśukalpaḥ paśukalpau paśukalpāḥ
Vocativepaśukalpa paśukalpau paśukalpāḥ
Accusativepaśukalpam paśukalpau paśukalpān
Instrumentalpaśukalpena paśukalpābhyām paśukalpaiḥ paśukalpebhiḥ
Dativepaśukalpāya paśukalpābhyām paśukalpebhyaḥ
Ablativepaśukalpāt paśukalpābhyām paśukalpebhyaḥ
Genitivepaśukalpasya paśukalpayoḥ paśukalpānām
Locativepaśukalpe paśukalpayoḥ paśukalpeṣu

Compound paśukalpa -

Adverb -paśukalpam -paśukalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria