Declension table of ?paśukāma

Deva

MasculineSingularDualPlural
Nominativepaśukāmaḥ paśukāmau paśukāmāḥ
Vocativepaśukāma paśukāmau paśukāmāḥ
Accusativepaśukāmam paśukāmau paśukāmān
Instrumentalpaśukāmena paśukāmābhyām paśukāmaiḥ paśukāmebhiḥ
Dativepaśukāmāya paśukāmābhyām paśukāmebhyaḥ
Ablativepaśukāmāt paśukāmābhyām paśukāmebhyaḥ
Genitivepaśukāmasya paśukāmayoḥ paśukāmānām
Locativepaśukāme paśukāmayoḥ paśukāmeṣu

Compound paśukāma -

Adverb -paśukāmam -paśukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria