Declension table of ?paśukḷpti

Deva

FeminineSingularDualPlural
Nominativepaśukḷptiḥ paśukḷptī paśukḷptayaḥ
Vocativepaśukḷpte paśukḷptī paśukḷptayaḥ
Accusativepaśukḷptim paśukḷptī paśukḷptīḥ
Instrumentalpaśukḷptyā paśukḷptibhyām paśukḷptibhiḥ
Dativepaśukḷptyai paśukḷptaye paśukḷptibhyām paśukḷptibhyaḥ
Ablativepaśukḷptyāḥ paśukḷpteḥ paśukḷptibhyām paśukḷptibhyaḥ
Genitivepaśukḷptyāḥ paśukḷpteḥ paśukḷptyoḥ paśukḷptīnām
Locativepaśukḷptyām paśukḷptau paśukḷptyoḥ paśukḷptiṣu

Compound paśukḷpti -

Adverb -paśukḷpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria