Declension table of ?paśujanana

Deva

MasculineSingularDualPlural
Nominativepaśujananaḥ paśujananau paśujananāḥ
Vocativepaśujanana paśujananau paśujananāḥ
Accusativepaśujananam paśujananau paśujananān
Instrumentalpaśujananena paśujananābhyām paśujananaiḥ paśujananebhiḥ
Dativepaśujananāya paśujananābhyām paśujananebhyaḥ
Ablativepaśujananāt paśujananābhyām paśujananebhyaḥ
Genitivepaśujananasya paśujananayoḥ paśujananānām
Locativepaśujanane paśujananayoḥ paśujananeṣu

Compound paśujanana -

Adverb -paśujananam -paśujananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria