Declension table of ?paśujātīyā

Deva

FeminineSingularDualPlural
Nominativepaśujātīyā paśujātīye paśujātīyāḥ
Vocativepaśujātīye paśujātīye paśujātīyāḥ
Accusativepaśujātīyām paśujātīye paśujātīyāḥ
Instrumentalpaśujātīyayā paśujātīyābhyām paśujātīyābhiḥ
Dativepaśujātīyāyai paśujātīyābhyām paśujātīyābhyaḥ
Ablativepaśujātīyāyāḥ paśujātīyābhyām paśujātīyābhyaḥ
Genitivepaśujātīyāyāḥ paśujātīyayoḥ paśujātīyānām
Locativepaśujātīyāyām paśujātīyayoḥ paśujātīyāsu

Adverb -paśujātīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria