Declension table of ?paśujātīya

Deva

MasculineSingularDualPlural
Nominativepaśujātīyaḥ paśujātīyau paśujātīyāḥ
Vocativepaśujātīya paśujātīyau paśujātīyāḥ
Accusativepaśujātīyam paśujātīyau paśujātīyān
Instrumentalpaśujātīyena paśujātīyābhyām paśujātīyaiḥ paśujātīyebhiḥ
Dativepaśujātīyāya paśujātīyābhyām paśujātīyebhyaḥ
Ablativepaśujātīyāt paśujātīyābhyām paśujātīyebhyaḥ
Genitivepaśujātīyasya paśujātīyayoḥ paśujātīyānām
Locativepaśujātīye paśujātīyayoḥ paśujātīyeṣu

Compound paśujātīya -

Adverb -paśujātīyam -paśujātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria