Declension table of ?paśujāta

Deva

NeuterSingularDualPlural
Nominativepaśujātam paśujāte paśujātāni
Vocativepaśujāta paśujāte paśujātāni
Accusativepaśujātam paśujāte paśujātāni
Instrumentalpaśujātena paśujātābhyām paśujātaiḥ
Dativepaśujātāya paśujātābhyām paśujātebhyaḥ
Ablativepaśujātāt paśujātābhyām paśujātebhyaḥ
Genitivepaśujātasya paśujātayoḥ paśujātānām
Locativepaśujāte paśujātayoḥ paśujāteṣu

Compound paśujāta -

Adverb -paśujātam -paśujātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria