Declension table of ?paśuharītakī

Deva

FeminineSingularDualPlural
Nominativepaśuharītakī paśuharītakyau paśuharītakyaḥ
Vocativepaśuharītaki paśuharītakyau paśuharītakyaḥ
Accusativepaśuharītakīm paśuharītakyau paśuharītakīḥ
Instrumentalpaśuharītakyā paśuharītakībhyām paśuharītakībhiḥ
Dativepaśuharītakyai paśuharītakībhyām paśuharītakībhyaḥ
Ablativepaśuharītakyāḥ paśuharītakībhyām paśuharītakībhyaḥ
Genitivepaśuharītakyāḥ paśuharītakyoḥ paśuharītakīnām
Locativepaśuharītakyām paśuharītakyoḥ paśuharītakīṣu

Compound paśuharītaki - paśuharītakī -

Adverb -paśuharītaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria