Declension table of ?paśughna

Deva

NeuterSingularDualPlural
Nominativepaśughnam paśughne paśughnāni
Vocativepaśughna paśughne paśughnāni
Accusativepaśughnam paśughne paśughnāni
Instrumentalpaśughnena paśughnābhyām paśughnaiḥ
Dativepaśughnāya paśughnābhyām paśughnebhyaḥ
Ablativepaśughnāt paśughnābhyām paśughnebhyaḥ
Genitivepaśughnasya paśughnayoḥ paśughnānām
Locativepaśughne paśughnayoḥ paśughneṣu

Compound paśughna -

Adverb -paśughnam -paśughnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria