Declension table of ?paśughna

Deva

MasculineSingularDualPlural
Nominativepaśughnaḥ paśughnau paśughnāḥ
Vocativepaśughna paśughnau paśughnāḥ
Accusativepaśughnam paśughnau paśughnān
Instrumentalpaśughnena paśughnābhyām paśughnaiḥ paśughnebhiḥ
Dativepaśughnāya paśughnābhyām paśughnebhyaḥ
Ablativepaśughnāt paśughnābhyām paśughnebhyaḥ
Genitivepaśughnasya paśughnayoḥ paśughnānām
Locativepaśughne paśughnayoḥ paśughneṣu

Compound paśughna -

Adverb -paśughnam -paśughnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria