Declension table of ?paśughāta

Deva

MasculineSingularDualPlural
Nominativepaśughātaḥ paśughātau paśughātāḥ
Vocativepaśughāta paśughātau paśughātāḥ
Accusativepaśughātam paśughātau paśughātān
Instrumentalpaśughātena paśughātābhyām paśughātaiḥ paśughātebhiḥ
Dativepaśughātāya paśughātābhyām paśughātebhyaḥ
Ablativepaśughātāt paśughātābhyām paśughātebhyaḥ
Genitivepaśughātasya paśughātayoḥ paśughātānām
Locativepaśughāte paśughātayoḥ paśughāteṣu

Compound paśughāta -

Adverb -paśughātam -paśughātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria