Declension table of paśudharma

Deva

MasculineSingularDualPlural
Nominativepaśudharmaḥ paśudharmau paśudharmāḥ
Vocativepaśudharma paśudharmau paśudharmāḥ
Accusativepaśudharmam paśudharmau paśudharmān
Instrumentalpaśudharmeṇa paśudharmābhyām paśudharmaiḥ paśudharmebhiḥ
Dativepaśudharmāya paśudharmābhyām paśudharmebhyaḥ
Ablativepaśudharmāt paśudharmābhyām paśudharmebhyaḥ
Genitivepaśudharmasya paśudharmayoḥ paśudharmāṇām
Locativepaśudharme paśudharmayoḥ paśudharmeṣu

Compound paśudharma -

Adverb -paśudharmam -paśudharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria