Declension table of ?paśudevatā

Deva

FeminineSingularDualPlural
Nominativepaśudevatā paśudevate paśudevatāḥ
Vocativepaśudevate paśudevate paśudevatāḥ
Accusativepaśudevatām paśudevate paśudevatāḥ
Instrumentalpaśudevatayā paśudevatābhyām paśudevatābhiḥ
Dativepaśudevatāyai paśudevatābhyām paśudevatābhyaḥ
Ablativepaśudevatāyāḥ paśudevatābhyām paśudevatābhyaḥ
Genitivepaśudevatāyāḥ paśudevatayoḥ paśudevatānām
Locativepaśudevatāyām paśudevatayoḥ paśudevatāsu

Adverb -paśudevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria