Declension table of ?paśudevata

Deva

NeuterSingularDualPlural
Nominativepaśudevatam paśudevate paśudevatāni
Vocativepaśudevata paśudevate paśudevatāni
Accusativepaśudevatam paśudevate paśudevatāni
Instrumentalpaśudevatena paśudevatābhyām paśudevataiḥ
Dativepaśudevatāya paśudevatābhyām paśudevatebhyaḥ
Ablativepaśudevatāt paśudevatābhyām paśudevatebhyaḥ
Genitivepaśudevatasya paśudevatayoḥ paśudevatānām
Locativepaśudevate paśudevatayoḥ paśudevateṣu

Compound paśudevata -

Adverb -paśudevatam -paśudevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria