Declension table of ?paśudāvan

Deva

NeuterSingularDualPlural
Nominativepaśudāva paśudāvnī paśudāvanī paśudāvāni
Vocativepaśudāvan paśudāva paśudāvnī paśudāvanī paśudāvāni
Accusativepaśudāva paśudāvnī paśudāvanī paśudāvāni
Instrumentalpaśudāvnā paśudāvabhyām paśudāvabhiḥ
Dativepaśudāvne paśudāvabhyām paśudāvabhyaḥ
Ablativepaśudāvnaḥ paśudāvabhyām paśudāvabhyaḥ
Genitivepaśudāvnaḥ paśudāvnoḥ paśudāvnām
Locativepaśudāvni paśudāvani paśudāvnoḥ paśudāvasu

Compound paśudāva -

Adverb -paśudāva -paśudāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria