Declension table of ?paśudāvan

Deva

MasculineSingularDualPlural
Nominativepaśudāvā paśudāvānau paśudāvānaḥ
Vocativepaśudāvan paśudāvānau paśudāvānaḥ
Accusativepaśudāvānam paśudāvānau paśudāvnaḥ
Instrumentalpaśudāvnā paśudāvabhyām paśudāvabhiḥ
Dativepaśudāvne paśudāvabhyām paśudāvabhyaḥ
Ablativepaśudāvnaḥ paśudāvabhyām paśudāvabhyaḥ
Genitivepaśudāvnaḥ paśudāvnoḥ paśudāvnām
Locativepaśudāvni paśudāvani paśudāvnoḥ paśudāvasu

Compound paśudāva -

Adverb -paśudāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria