Declension table of ?paśuda

Deva

NeuterSingularDualPlural
Nominativepaśudam paśude paśudāni
Vocativepaśuda paśude paśudāni
Accusativepaśudam paśude paśudāni
Instrumentalpaśudena paśudābhyām paśudaiḥ
Dativepaśudāya paśudābhyām paśudebhyaḥ
Ablativepaśudāt paśudābhyām paśudebhyaḥ
Genitivepaśudasya paśudayoḥ paśudānām
Locativepaśude paśudayoḥ paśudeṣu

Compound paśuda -

Adverb -paśudam -paśudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria