Declension table of paśuda

Deva

MasculineSingularDualPlural
Nominativepaśudaḥ paśudau paśudāḥ
Vocativepaśuda paśudau paśudāḥ
Accusativepaśudam paśudau paśudān
Instrumentalpaśudena paśudābhyām paśudaiḥ
Dativepaśudāya paśudābhyām paśudebhyaḥ
Ablativepaśudāt paśudābhyām paśudebhyaḥ
Genitivepaśudasya paśudayoḥ paśudānām
Locativepaśude paśudayoḥ paśudeṣu

Compound paśuda -

Adverb -paśudam -paśudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria