Declension table of ?paśucitā

Deva

FeminineSingularDualPlural
Nominativepaśucitā paśucite paśucitāḥ
Vocativepaśucite paśucite paśucitāḥ
Accusativepaśucitām paśucite paśucitāḥ
Instrumentalpaśucitayā paśucitābhyām paśucitābhiḥ
Dativepaśucitāyai paśucitābhyām paśucitābhyaḥ
Ablativepaśucitāyāḥ paśucitābhyām paśucitābhyaḥ
Genitivepaśucitāyāḥ paśucitayoḥ paśucitānām
Locativepaśucitāyām paśucitayoḥ paśucitāsu

Adverb -paśucitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria