Declension table of ?paśubandhayūpa

Deva

MasculineSingularDualPlural
Nominativepaśubandhayūpaḥ paśubandhayūpau paśubandhayūpāḥ
Vocativepaśubandhayūpa paśubandhayūpau paśubandhayūpāḥ
Accusativepaśubandhayūpam paśubandhayūpau paśubandhayūpān
Instrumentalpaśubandhayūpena paśubandhayūpābhyām paśubandhayūpaiḥ paśubandhayūpebhiḥ
Dativepaśubandhayūpāya paśubandhayūpābhyām paśubandhayūpebhyaḥ
Ablativepaśubandhayūpāt paśubandhayūpābhyām paśubandhayūpebhyaḥ
Genitivepaśubandhayūpasya paśubandhayūpayoḥ paśubandhayūpānām
Locativepaśubandhayūpe paśubandhayūpayoḥ paśubandhayūpeṣu

Compound paśubandhayūpa -

Adverb -paśubandhayūpam -paśubandhayūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria