Declension table of ?paśubandhayājinī

Deva

FeminineSingularDualPlural
Nominativepaśubandhayājinī paśubandhayājinyau paśubandhayājinyaḥ
Vocativepaśubandhayājini paśubandhayājinyau paśubandhayājinyaḥ
Accusativepaśubandhayājinīm paśubandhayājinyau paśubandhayājinīḥ
Instrumentalpaśubandhayājinyā paśubandhayājinībhyām paśubandhayājinībhiḥ
Dativepaśubandhayājinyai paśubandhayājinībhyām paśubandhayājinībhyaḥ
Ablativepaśubandhayājinyāḥ paśubandhayājinībhyām paśubandhayājinībhyaḥ
Genitivepaśubandhayājinyāḥ paśubandhayājinyoḥ paśubandhayājinīnām
Locativepaśubandhayājinyām paśubandhayājinyoḥ paśubandhayājinīṣu

Compound paśubandhayājini - paśubandhayājinī -

Adverb -paśubandhayājini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria