Declension table of ?paśubandhapaddhati

Deva

FeminineSingularDualPlural
Nominativepaśubandhapaddhatiḥ paśubandhapaddhatī paśubandhapaddhatayaḥ
Vocativepaśubandhapaddhate paśubandhapaddhatī paśubandhapaddhatayaḥ
Accusativepaśubandhapaddhatim paśubandhapaddhatī paśubandhapaddhatīḥ
Instrumentalpaśubandhapaddhatyā paśubandhapaddhatibhyām paśubandhapaddhatibhiḥ
Dativepaśubandhapaddhatyai paśubandhapaddhataye paśubandhapaddhatibhyām paśubandhapaddhatibhyaḥ
Ablativepaśubandhapaddhatyāḥ paśubandhapaddhateḥ paśubandhapaddhatibhyām paśubandhapaddhatibhyaḥ
Genitivepaśubandhapaddhatyāḥ paśubandhapaddhateḥ paśubandhapaddhatyoḥ paśubandhapaddhatīnām
Locativepaśubandhapaddhatyām paśubandhapaddhatau paśubandhapaddhatyoḥ paśubandhapaddhatiṣu

Compound paśubandhapaddhati -

Adverb -paśubandhapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria