Declension table of ?paśubandhaka

Deva

MasculineSingularDualPlural
Nominativepaśubandhakaḥ paśubandhakau paśubandhakāḥ
Vocativepaśubandhaka paśubandhakau paśubandhakāḥ
Accusativepaśubandhakam paśubandhakau paśubandhakān
Instrumentalpaśubandhakena paśubandhakābhyām paśubandhakaiḥ paśubandhakebhiḥ
Dativepaśubandhakāya paśubandhakābhyām paśubandhakebhyaḥ
Ablativepaśubandhakāt paśubandhakābhyām paśubandhakebhyaḥ
Genitivepaśubandhakasya paśubandhakayoḥ paśubandhakānām
Locativepaśubandhake paśubandhakayoḥ paśubandhakeṣu

Compound paśubandhaka -

Adverb -paśubandhakam -paśubandhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria