Declension table of ?paśubali

Deva

MasculineSingularDualPlural
Nominativepaśubaliḥ paśubalī paśubalayaḥ
Vocativepaśubale paśubalī paśubalayaḥ
Accusativepaśubalim paśubalī paśubalīn
Instrumentalpaśubalinā paśubalibhyām paśubalibhiḥ
Dativepaśubalaye paśubalibhyām paśubalibhyaḥ
Ablativepaśubaleḥ paśubalibhyām paśubalibhyaḥ
Genitivepaśubaleḥ paśubalyoḥ paśubalīnām
Locativepaśubalau paśubalyoḥ paśubaliṣu

Compound paśubali -

Adverb -paśubali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria