Declension table of ?paśuṣṭhā

Deva

FeminineSingularDualPlural
Nominativepaśuṣṭhā paśuṣṭhe paśuṣṭhāḥ
Vocativepaśuṣṭhe paśuṣṭhe paśuṣṭhāḥ
Accusativepaśuṣṭhām paśuṣṭhe paśuṣṭhāḥ
Instrumentalpaśuṣṭhayā paśuṣṭhābhyām paśuṣṭhābhiḥ
Dativepaśuṣṭhāyai paśuṣṭhābhyām paśuṣṭhābhyaḥ
Ablativepaśuṣṭhāyāḥ paśuṣṭhābhyām paśuṣṭhābhyaḥ
Genitivepaśuṣṭhāyāḥ paśuṣṭhayoḥ paśuṣṭhānām
Locativepaśuṣṭhāyām paśuṣṭhayoḥ paśuṣṭhāsu

Adverb -paśuṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria