Declension table of ?paśuṣṭha

Deva

NeuterSingularDualPlural
Nominativepaśuṣṭham paśuṣṭhe paśuṣṭhāni
Vocativepaśuṣṭha paśuṣṭhe paśuṣṭhāni
Accusativepaśuṣṭham paśuṣṭhe paśuṣṭhāni
Instrumentalpaśuṣṭhena paśuṣṭhābhyām paśuṣṭhaiḥ
Dativepaśuṣṭhāya paśuṣṭhābhyām paśuṣṭhebhyaḥ
Ablativepaśuṣṭhāt paśuṣṭhābhyām paśuṣṭhebhyaḥ
Genitivepaśuṣṭhasya paśuṣṭhayoḥ paśuṣṭhānām
Locativepaśuṣṭhe paśuṣṭhayoḥ paśuṣṭheṣu

Compound paśuṣṭha -

Adverb -paśuṣṭham -paśuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria