Declension table of ?paścimottarapūrva

Deva

NeuterSingularDualPlural
Nominativepaścimottarapūrvam paścimottarapūrve paścimottarapūrvāṇi
Vocativepaścimottarapūrva paścimottarapūrve paścimottarapūrvāṇi
Accusativepaścimottarapūrvam paścimottarapūrve paścimottarapūrvāṇi
Instrumentalpaścimottarapūrveṇa paścimottarapūrvābhyām paścimottarapūrvaiḥ
Dativepaścimottarapūrvāya paścimottarapūrvābhyām paścimottarapūrvebhyaḥ
Ablativepaścimottarapūrvāt paścimottarapūrvābhyām paścimottarapūrvebhyaḥ
Genitivepaścimottarapūrvasya paścimottarapūrvayoḥ paścimottarapūrvāṇām
Locativepaścimottarapūrve paścimottarapūrvayoḥ paścimottarapūrveṣu

Compound paścimottarapūrva -

Adverb -paścimottarapūrvam -paścimottarapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria