Declension table of ?paścimadvārika

Deva

MasculineSingularDualPlural
Nominativepaścimadvārikaḥ paścimadvārikau paścimadvārikāḥ
Vocativepaścimadvārika paścimadvārikau paścimadvārikāḥ
Accusativepaścimadvārikam paścimadvārikau paścimadvārikān
Instrumentalpaścimadvārikeṇa paścimadvārikābhyām paścimadvārikaiḥ paścimadvārikebhiḥ
Dativepaścimadvārikāya paścimadvārikābhyām paścimadvārikebhyaḥ
Ablativepaścimadvārikāt paścimadvārikābhyām paścimadvārikebhyaḥ
Genitivepaścimadvārikasya paścimadvārikayoḥ paścimadvārikāṇām
Locativepaścimadvārike paścimadvārikayoḥ paścimadvārikeṣu

Compound paścimadvārika -

Adverb -paścimadvārikam -paścimadvārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria