Declension table of ?paścimadarśana

Deva

NeuterSingularDualPlural
Nominativepaścimadarśanam paścimadarśane paścimadarśanāni
Vocativepaścimadarśana paścimadarśane paścimadarśanāni
Accusativepaścimadarśanam paścimadarśane paścimadarśanāni
Instrumentalpaścimadarśanena paścimadarśanābhyām paścimadarśanaiḥ
Dativepaścimadarśanāya paścimadarśanābhyām paścimadarśanebhyaḥ
Ablativepaścimadarśanāt paścimadarśanābhyām paścimadarśanebhyaḥ
Genitivepaścimadarśanasya paścimadarśanayoḥ paścimadarśanānām
Locativepaścimadarśane paścimadarśanayoḥ paścimadarśaneṣu

Compound paścimadarśana -

Adverb -paścimadarśanam -paścimadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria