Declension table of ?paścimadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativepaścimadakṣiṇā paścimadakṣiṇe paścimadakṣiṇāḥ
Vocativepaścimadakṣiṇe paścimadakṣiṇe paścimadakṣiṇāḥ
Accusativepaścimadakṣiṇām paścimadakṣiṇe paścimadakṣiṇāḥ
Instrumentalpaścimadakṣiṇayā paścimadakṣiṇābhyām paścimadakṣiṇābhiḥ
Dativepaścimadakṣiṇāyai paścimadakṣiṇābhyām paścimadakṣiṇābhyaḥ
Ablativepaścimadakṣiṇāyāḥ paścimadakṣiṇābhyām paścimadakṣiṇābhyaḥ
Genitivepaścimadakṣiṇāyāḥ paścimadakṣiṇayoḥ paścimadakṣiṇānām
Locativepaścimadakṣiṇāyām paścimadakṣiṇayoḥ paścimadakṣiṇāsu

Adverb -paścimadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria