Declension table of ?paścimāśāpati

Deva

MasculineSingularDualPlural
Nominativepaścimāśāpatiḥ paścimāśāpatī paścimāśāpatayaḥ
Vocativepaścimāśāpate paścimāśāpatī paścimāśāpatayaḥ
Accusativepaścimāśāpatim paścimāśāpatī paścimāśāpatīn
Instrumentalpaścimāśāpatinā paścimāśāpatibhyām paścimāśāpatibhiḥ
Dativepaścimāśāpataye paścimāśāpatibhyām paścimāśāpatibhyaḥ
Ablativepaścimāśāpateḥ paścimāśāpatibhyām paścimāśāpatibhyaḥ
Genitivepaścimāśāpateḥ paścimāśāpatyoḥ paścimāśāpatīnām
Locativepaścimāśāpatau paścimāśāpatyoḥ paścimāśāpatiṣu

Compound paścimāśāpati -

Adverb -paścimāśāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria