Declension table of ?paścimācala

Deva

MasculineSingularDualPlural
Nominativepaścimācalaḥ paścimācalau paścimācalāḥ
Vocativepaścimācala paścimācalau paścimācalāḥ
Accusativepaścimācalam paścimācalau paścimācalān
Instrumentalpaścimācalena paścimācalābhyām paścimācalaiḥ paścimācalebhiḥ
Dativepaścimācalāya paścimācalābhyām paścimācalebhyaḥ
Ablativepaścimācalāt paścimācalābhyām paścimācalebhyaḥ
Genitivepaścimācalasya paścimācalayoḥ paścimācalānām
Locativepaścimācale paścimācalayoḥ paścimācaleṣu

Compound paścimācala -

Adverb -paścimācalam -paścimācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria