Declension table of ?paścimābhimukhā

Deva

FeminineSingularDualPlural
Nominativepaścimābhimukhā paścimābhimukhe paścimābhimukhāḥ
Vocativepaścimābhimukhe paścimābhimukhe paścimābhimukhāḥ
Accusativepaścimābhimukhām paścimābhimukhe paścimābhimukhāḥ
Instrumentalpaścimābhimukhayā paścimābhimukhābhyām paścimābhimukhābhiḥ
Dativepaścimābhimukhāyai paścimābhimukhābhyām paścimābhimukhābhyaḥ
Ablativepaścimābhimukhāyāḥ paścimābhimukhābhyām paścimābhimukhābhyaḥ
Genitivepaścimābhimukhāyāḥ paścimābhimukhayoḥ paścimābhimukhānām
Locativepaścimābhimukhāyām paścimābhimukhayoḥ paścimābhimukhāsu

Adverb -paścimābhimukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria