Declension table of paścimābhimukha

Deva

MasculineSingularDualPlural
Nominativepaścimābhimukhaḥ paścimābhimukhau paścimābhimukhāḥ
Vocativepaścimābhimukha paścimābhimukhau paścimābhimukhāḥ
Accusativepaścimābhimukham paścimābhimukhau paścimābhimukhān
Instrumentalpaścimābhimukhena paścimābhimukhābhyām paścimābhimukhaiḥ
Dativepaścimābhimukhāya paścimābhimukhābhyām paścimābhimukhebhyaḥ
Ablativepaścimābhimukhāt paścimābhimukhābhyām paścimābhimukhebhyaḥ
Genitivepaścimābhimukhasya paścimābhimukhayoḥ paścimābhimukhānām
Locativepaścimābhimukhe paścimābhimukhayoḥ paścimābhimukheṣu

Compound paścimābhimukha -

Adverb -paścimābhimukham -paścimābhimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria