Declension table of ?paścāttiryakpramāṇa

Deva

NeuterSingularDualPlural
Nominativepaścāttiryakpramāṇam paścāttiryakpramāṇe paścāttiryakpramāṇāni
Vocativepaścāttiryakpramāṇa paścāttiryakpramāṇe paścāttiryakpramāṇāni
Accusativepaścāttiryakpramāṇam paścāttiryakpramāṇe paścāttiryakpramāṇāni
Instrumentalpaścāttiryakpramāṇena paścāttiryakpramāṇābhyām paścāttiryakpramāṇaiḥ
Dativepaścāttiryakpramāṇāya paścāttiryakpramāṇābhyām paścāttiryakpramāṇebhyaḥ
Ablativepaścāttiryakpramāṇāt paścāttiryakpramāṇābhyām paścāttiryakpramāṇebhyaḥ
Genitivepaścāttiryakpramāṇasya paścāttiryakpramāṇayoḥ paścāttiryakpramāṇānām
Locativepaścāttiryakpramāṇe paścāttiryakpramāṇayoḥ paścāttiryakpramāṇeṣu

Compound paścāttiryakpramāṇa -

Adverb -paścāttiryakpramāṇam -paścāttiryakpramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria